Declension table of prativākya

Deva

NeuterSingularDualPlural
Nominativeprativākyam prativākye prativākyāni
Vocativeprativākya prativākye prativākyāni
Accusativeprativākyam prativākye prativākyāni
Instrumentalprativākyena prativākyābhyām prativākyaiḥ
Dativeprativākyāya prativākyābhyām prativākyebhyaḥ
Ablativeprativākyāt prativākyābhyām prativākyebhyaḥ
Genitiveprativākyasya prativākyayoḥ prativākyānām
Locativeprativākye prativākyayoḥ prativākyeṣu

Compound prativākya -

Adverb -prativākyam -prativākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria