Declension table of prativākya

Deva

MasculineSingularDualPlural
Nominativeprativākyaḥ prativākyau prativākyāḥ
Vocativeprativākya prativākyau prativākyāḥ
Accusativeprativākyam prativākyau prativākyān
Instrumentalprativākyena prativākyābhyām prativākyaiḥ
Dativeprativākyāya prativākyābhyām prativākyebhyaḥ
Ablativeprativākyāt prativākyābhyām prativākyebhyaḥ
Genitiveprativākyasya prativākyayoḥ prativākyānām
Locativeprativākye prativākyayoḥ prativākyeṣu

Compound prativākya -

Adverb -prativākyam -prativākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria