Declension table of ?pratisatkṛta

Deva

MasculineSingularDualPlural
Nominativepratisatkṛtaḥ pratisatkṛtau pratisatkṛtāḥ
Vocativepratisatkṛta pratisatkṛtau pratisatkṛtāḥ
Accusativepratisatkṛtam pratisatkṛtau pratisatkṛtān
Instrumentalpratisatkṛtena pratisatkṛtābhyām pratisatkṛtaiḥ pratisatkṛtebhiḥ
Dativepratisatkṛtāya pratisatkṛtābhyām pratisatkṛtebhyaḥ
Ablativepratisatkṛtāt pratisatkṛtābhyām pratisatkṛtebhyaḥ
Genitivepratisatkṛtasya pratisatkṛtayoḥ pratisatkṛtānām
Locativepratisatkṛte pratisatkṛtayoḥ pratisatkṛteṣu

Compound pratisatkṛta -

Adverb -pratisatkṛtam -pratisatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria