सुबन्तावली ?प्रतिसत्कृत

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसत्कृतः प्रतिसत्कृतौ प्रतिसत्कृताः
सम्बोधनम्प्रतिसत्कृत प्रतिसत्कृतौ प्रतिसत्कृताः
द्वितीयाप्रतिसत्कृतम् प्रतिसत्कृतौ प्रतिसत्कृतान्
तृतीयाप्रतिसत्कृतेन प्रतिसत्कृताभ्याम् प्रतिसत्कृतैः प्रतिसत्कृतेभिः
चतुर्थीप्रतिसत्कृताय प्रतिसत्कृताभ्याम् प्रतिसत्कृतेभ्यः
पञ्चमीप्रतिसत्कृतात् प्रतिसत्कृताभ्याम् प्रतिसत्कृतेभ्यः
षष्ठीप्रतिसत्कृतस्य प्रतिसत्कृतयोः प्रतिसत्कृतानाम्
सप्तमीप्रतिसत्कृते प्रतिसत्कृतयोः प्रतिसत्कृतेषु

समास प्रतिसत्कृत

अव्यय ॰प्रतिसत्कृतम् ॰प्रतिसत्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria