सुबन्तावली प्रतिसरबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसरबन्धः प्रतिसरबन्धौ प्रतिसरबन्धाः
सम्बोधनम्प्रतिसरबन्ध प्रतिसरबन्धौ प्रतिसरबन्धाः
द्वितीयाप्रतिसरबन्धम् प्रतिसरबन्धौ प्रतिसरबन्धान्
तृतीयाप्रतिसरबन्धेन प्रतिसरबन्धाभ्याम् प्रतिसरबन्धैः प्रतिसरबन्धेभिः
चतुर्थीप्रतिसरबन्धाय प्रतिसरबन्धाभ्याम् प्रतिसरबन्धेभ्यः
पञ्चमीप्रतिसरबन्धात् प्रतिसरबन्धाभ्याम् प्रतिसरबन्धेभ्यः
षष्ठीप्रतिसरबन्धस्य प्रतिसरबन्धयोः प्रतिसरबन्धानाम्
सप्तमीप्रतिसरबन्धे प्रतिसरबन्धयोः प्रतिसरबन्धेषु

समास प्रतिसरबन्ध

अव्यय ॰प्रतिसरबन्धम् ॰प्रतिसरबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria