Declension table of ?pratisañjihīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativepratisañjihīrṣu_ā pratisañjihīrṣu_e pratisañjihīrṣu_āḥ
Vocativepratisañjihīrṣu_e pratisañjihīrṣu_e pratisañjihīrṣu_āḥ
Accusativepratisañjihīrṣu_ām pratisañjihīrṣu_e pratisañjihīrṣu_āḥ
Instrumentalpratisañjihīrṣu_ayā pratisañjihīrṣu_ābhyām pratisañjihīrṣu_ābhiḥ
Dativepratisañjihīrṣu_āyai pratisañjihīrṣu_ābhyām pratisañjihīrṣu_ābhyaḥ
Ablativepratisañjihīrṣu_āyāḥ pratisañjihīrṣu_ābhyām pratisañjihīrṣu_ābhyaḥ
Genitivepratisañjihīrṣu_āyāḥ pratisañjihīrṣu_ayoḥ pratisañjihīrṣu_ānām
Locativepratisañjihīrṣu_āyām pratisañjihīrṣu_ayoḥ pratisañjihīrṣu_āsu

Adverb -pratisañjihīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria