सुबन्तावली ?प्रतिसञ्जिहीर्षु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिसञ्जिहीर्षु आ प्रतिसञ्जिहीर्षु ए प्रतिसञ्जिहीर्षु आः
सम्बोधनम्प्रतिसञ्जिहीर्षु ए प्रतिसञ्जिहीर्षु ए प्रतिसञ्जिहीर्षु आः
द्वितीयाप्रतिसञ्जिहीर्षु आम् प्रतिसञ्जिहीर्षु ए प्रतिसञ्जिहीर्षु आः
तृतीयाप्रतिसञ्जिहीर्षु अया प्रतिसञ्जिहीर्षु आभ्याम् प्रतिसञ्जिहीर्षु आभिः
चतुर्थीप्रतिसञ्जिहीर्षु आयै प्रतिसञ्जिहीर्षु आभ्याम् प्रतिसञ्जिहीर्षु आभ्यः
पञ्चमीप्रतिसञ्जिहीर्षु आयाः प्रतिसञ्जिहीर्षु आभ्याम् प्रतिसञ्जिहीर्षु आभ्यः
षष्ठीप्रतिसञ्जिहीर्षु आयाः प्रतिसञ्जिहीर्षु अयोः प्रतिसञ्जिहीर्षु आनाम्
सप्तमीप्रतिसञ्जिहीर्षु आयाम् प्रतिसञ्जिहीर्षु अयोः प्रतिसञ्जिहीर्षु आसु

अव्यय ॰प्रतिसञ्जिहीर्षु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria