Declension table of pratisaṃhita

Deva

NeuterSingularDualPlural
Nominativepratisaṃhitam pratisaṃhite pratisaṃhitāni
Vocativepratisaṃhita pratisaṃhite pratisaṃhitāni
Accusativepratisaṃhitam pratisaṃhite pratisaṃhitāni
Instrumentalpratisaṃhitena pratisaṃhitābhyām pratisaṃhitaiḥ
Dativepratisaṃhitāya pratisaṃhitābhyām pratisaṃhitebhyaḥ
Ablativepratisaṃhitāt pratisaṃhitābhyām pratisaṃhitebhyaḥ
Genitivepratisaṃhitasya pratisaṃhitayoḥ pratisaṃhitānām
Locativepratisaṃhite pratisaṃhitayoḥ pratisaṃhiteṣu

Compound pratisaṃhita -

Adverb -pratisaṃhitam -pratisaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria