Declension table of pratirodha

Deva

MasculineSingularDualPlural
Nominativepratirodhaḥ pratirodhau pratirodhāḥ
Vocativepratirodha pratirodhau pratirodhāḥ
Accusativepratirodham pratirodhau pratirodhān
Instrumentalpratirodhena pratirodhābhyām pratirodhaiḥ pratirodhebhiḥ
Dativepratirodhāya pratirodhābhyām pratirodhebhyaḥ
Ablativepratirodhāt pratirodhābhyām pratirodhebhyaḥ
Genitivepratirodhasya pratirodhayoḥ pratirodhānām
Locativepratirodhe pratirodhayoḥ pratirodheṣu

Compound pratirodha -

Adverb -pratirodham -pratirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria