Declension table of pratiprasthātṛ

Deva

MasculineSingularDualPlural
Nominativepratiprasthātā pratiprasthātārau pratiprasthātāraḥ
Vocativepratiprasthātaḥ pratiprasthātārau pratiprasthātāraḥ
Accusativepratiprasthātāram pratiprasthātārau pratiprasthātṝn
Instrumentalpratiprasthātrā pratiprasthātṛbhyām pratiprasthātṛbhiḥ
Dativepratiprasthātre pratiprasthātṛbhyām pratiprasthātṛbhyaḥ
Ablativepratiprasthātuḥ pratiprasthātṛbhyām pratiprasthātṛbhyaḥ
Genitivepratiprasthātuḥ pratiprasthātroḥ pratiprasthātṝṇām
Locativepratiprasthātari pratiprasthātroḥ pratiprasthātṛṣu

Compound pratiprasthātṛ -

Adverb -pratiprasthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria