Declension table of pratiprasava

Deva

MasculineSingularDualPlural
Nominativepratiprasavaḥ pratiprasavau pratiprasavāḥ
Vocativepratiprasava pratiprasavau pratiprasavāḥ
Accusativepratiprasavam pratiprasavau pratiprasavān
Instrumentalpratiprasavena pratiprasavābhyām pratiprasavaiḥ pratiprasavebhiḥ
Dativepratiprasavāya pratiprasavābhyām pratiprasavebhyaḥ
Ablativepratiprasavāt pratiprasavābhyām pratiprasavebhyaḥ
Genitivepratiprasavasya pratiprasavayoḥ pratiprasavānām
Locativepratiprasave pratiprasavayoḥ pratiprasaveṣu

Compound pratiprasava -

Adverb -pratiprasavam -pratiprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria