Declension table of pratipradāna

Deva

NeuterSingularDualPlural
Nominativepratipradānam pratipradāne pratipradānāni
Vocativepratipradāna pratipradāne pratipradānāni
Accusativepratipradānam pratipradāne pratipradānāni
Instrumentalpratipradānena pratipradānābhyām pratipradānaiḥ
Dativepratipradānāya pratipradānābhyām pratipradānebhyaḥ
Ablativepratipradānāt pratipradānābhyām pratipradānebhyaḥ
Genitivepratipradānasya pratipradānayoḥ pratipradānānām
Locativepratipradāne pratipradānayoḥ pratipradāneṣu

Compound pratipradāna -

Adverb -pratipradānam -pratipradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria