Declension table of pratipakṣa

Deva

NeuterSingularDualPlural
Nominativepratipakṣam pratipakṣe pratipakṣāṇi
Vocativepratipakṣa pratipakṣe pratipakṣāṇi
Accusativepratipakṣam pratipakṣe pratipakṣāṇi
Instrumentalpratipakṣeṇa pratipakṣābhyām pratipakṣaiḥ
Dativepratipakṣāya pratipakṣābhyām pratipakṣebhyaḥ
Ablativepratipakṣāt pratipakṣābhyām pratipakṣebhyaḥ
Genitivepratipakṣasya pratipakṣayoḥ pratipakṣāṇām
Locativepratipakṣe pratipakṣayoḥ pratipakṣeṣu

Compound pratipakṣa -

Adverb -pratipakṣam -pratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria