Declension table of pratipakṣa

Deva

MasculineSingularDualPlural
Nominativepratipakṣaḥ pratipakṣau pratipakṣāḥ
Vocativepratipakṣa pratipakṣau pratipakṣāḥ
Accusativepratipakṣam pratipakṣau pratipakṣān
Instrumentalpratipakṣeṇa pratipakṣābhyām pratipakṣaiḥ pratipakṣebhiḥ
Dativepratipakṣāya pratipakṣābhyām pratipakṣebhyaḥ
Ablativepratipakṣāt pratipakṣābhyām pratipakṣebhyaḥ
Genitivepratipakṣasya pratipakṣayoḥ pratipakṣāṇām
Locativepratipakṣe pratipakṣayoḥ pratipakṣeṣu

Compound pratipakṣa -

Adverb -pratipakṣam -pratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria