Declension table of pratipādita

Deva

MasculineSingularDualPlural
Nominativepratipāditaḥ pratipāditau pratipāditāḥ
Vocativepratipādita pratipāditau pratipāditāḥ
Accusativepratipāditam pratipāditau pratipāditān
Instrumentalpratipāditena pratipāditābhyām pratipāditaiḥ pratipāditebhiḥ
Dativepratipāditāya pratipāditābhyām pratipāditebhyaḥ
Ablativepratipāditāt pratipāditābhyām pratipāditebhyaḥ
Genitivepratipāditasya pratipāditayoḥ pratipāditānām
Locativepratipādite pratipāditayoḥ pratipāditeṣu

Compound pratipādita -

Adverb -pratipāditam -pratipāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria