Declension table of ?pratipādayitavya

Deva

MasculineSingularDualPlural
Nominativepratipādayitavyaḥ pratipādayitavyau pratipādayitavyāḥ
Vocativepratipādayitavya pratipādayitavyau pratipādayitavyāḥ
Accusativepratipādayitavyam pratipādayitavyau pratipādayitavyān
Instrumentalpratipādayitavyena pratipādayitavyābhyām pratipādayitavyaiḥ pratipādayitavyebhiḥ
Dativepratipādayitavyāya pratipādayitavyābhyām pratipādayitavyebhyaḥ
Ablativepratipādayitavyāt pratipādayitavyābhyām pratipādayitavyebhyaḥ
Genitivepratipādayitavyasya pratipādayitavyayoḥ pratipādayitavyānām
Locativepratipādayitavye pratipādayitavyayoḥ pratipādayitavyeṣu

Compound pratipādayitavya -

Adverb -pratipādayitavyam -pratipādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria