सुबन्तावली ?प्रतिपादयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिपादयितव्यः प्रतिपादयितव्यौ प्रतिपादयितव्याः
सम्बोधनम्प्रतिपादयितव्य प्रतिपादयितव्यौ प्रतिपादयितव्याः
द्वितीयाप्रतिपादयितव्यम् प्रतिपादयितव्यौ प्रतिपादयितव्यान्
तृतीयाप्रतिपादयितव्येन प्रतिपादयितव्याभ्याम् प्रतिपादयितव्यैः प्रतिपादयितव्येभिः
चतुर्थीप्रतिपादयितव्याय प्रतिपादयितव्याभ्याम् प्रतिपादयितव्येभ्यः
पञ्चमीप्रतिपादयितव्यात् प्रतिपादयितव्याभ्याम् प्रतिपादयितव्येभ्यः
षष्ठीप्रतिपादयितव्यस्य प्रतिपादयितव्ययोः प्रतिपादयितव्यानाम्
सप्तमीप्रतिपादयितव्ये प्रतिपादयितव्ययोः प्रतिपादयितव्येषु

समास प्रतिपादयितव्य

अव्यय ॰प्रतिपादयितव्यम् ॰प्रतिपादयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria