Declension table of pratipādana

Deva

NeuterSingularDualPlural
Nominativepratipādanam pratipādane pratipādanāni
Vocativepratipādana pratipādane pratipādanāni
Accusativepratipādanam pratipādane pratipādanāni
Instrumentalpratipādanena pratipādanābhyām pratipādanaiḥ
Dativepratipādanāya pratipādanābhyām pratipādanebhyaḥ
Ablativepratipādanāt pratipādanābhyām pratipādanebhyaḥ
Genitivepratipādanasya pratipādanayoḥ pratipādanānām
Locativepratipādane pratipādanayoḥ pratipādaneṣu

Compound pratipādana -

Adverb -pratipādanam -pratipādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria