Declension table of pratiniyata

Deva

MasculineSingularDualPlural
Nominativepratiniyataḥ pratiniyatau pratiniyatāḥ
Vocativepratiniyata pratiniyatau pratiniyatāḥ
Accusativepratiniyatam pratiniyatau pratiniyatān
Instrumentalpratiniyatena pratiniyatābhyām pratiniyataiḥ pratiniyatebhiḥ
Dativepratiniyatāya pratiniyatābhyām pratiniyatebhyaḥ
Ablativepratiniyatāt pratiniyatābhyām pratiniyatebhyaḥ
Genitivepratiniyatasya pratiniyatayoḥ pratiniyatānām
Locativepratiniyate pratiniyatayoḥ pratiniyateṣu

Compound pratiniyata -

Adverb -pratiniyatam -pratiniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria