Declension table of pratinavajapāpuṣpa

Deva

NeuterSingularDualPlural
Nominativepratinavajapāpuṣpam pratinavajapāpuṣpe pratinavajapāpuṣpāṇi
Vocativepratinavajapāpuṣpa pratinavajapāpuṣpe pratinavajapāpuṣpāṇi
Accusativepratinavajapāpuṣpam pratinavajapāpuṣpe pratinavajapāpuṣpāṇi
Instrumentalpratinavajapāpuṣpeṇa pratinavajapāpuṣpābhyām pratinavajapāpuṣpaiḥ
Dativepratinavajapāpuṣpāya pratinavajapāpuṣpābhyām pratinavajapāpuṣpebhyaḥ
Ablativepratinavajapāpuṣpāt pratinavajapāpuṣpābhyām pratinavajapāpuṣpebhyaḥ
Genitivepratinavajapāpuṣpasya pratinavajapāpuṣpayoḥ pratinavajapāpuṣpāṇām
Locativepratinavajapāpuṣpe pratinavajapāpuṣpayoḥ pratinavajapāpuṣpeṣu

Compound pratinavajapāpuṣpa -

Adverb -pratinavajapāpuṣpam -pratinavajapāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria