Declension table of pratinandita

Deva

NeuterSingularDualPlural
Nominativepratinanditam pratinandite pratinanditāni
Vocativepratinandita pratinandite pratinanditāni
Accusativepratinanditam pratinandite pratinanditāni
Instrumentalpratinanditena pratinanditābhyām pratinanditaiḥ
Dativepratinanditāya pratinanditābhyām pratinanditebhyaḥ
Ablativepratinanditāt pratinanditābhyām pratinanditebhyaḥ
Genitivepratinanditasya pratinanditayoḥ pratinanditānām
Locativepratinandite pratinanditayoḥ pratinanditeṣu

Compound pratinandita -

Adverb -pratinanditam -pratinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria