Declension table of pratimokṣa

Deva

MasculineSingularDualPlural
Nominativepratimokṣaḥ pratimokṣau pratimokṣāḥ
Vocativepratimokṣa pratimokṣau pratimokṣāḥ
Accusativepratimokṣam pratimokṣau pratimokṣān
Instrumentalpratimokṣeṇa pratimokṣābhyām pratimokṣaiḥ
Dativepratimokṣāya pratimokṣābhyām pratimokṣebhyaḥ
Ablativepratimokṣāt pratimokṣābhyām pratimokṣebhyaḥ
Genitivepratimokṣasya pratimokṣayoḥ pratimokṣāṇām
Locativepratimokṣe pratimokṣayoḥ pratimokṣeṣu

Compound pratimokṣa -

Adverb -pratimokṣam -pratimokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria