Declension table of pratimānāṭaka

Deva

NeuterSingularDualPlural
Nominativepratimānāṭakam pratimānāṭake pratimānāṭakāni
Vocativepratimānāṭaka pratimānāṭake pratimānāṭakāni
Accusativepratimānāṭakam pratimānāṭake pratimānāṭakāni
Instrumentalpratimānāṭakena pratimānāṭakābhyām pratimānāṭakaiḥ
Dativepratimānāṭakāya pratimānāṭakābhyām pratimānāṭakebhyaḥ
Ablativepratimānāṭakāt pratimānāṭakābhyām pratimānāṭakebhyaḥ
Genitivepratimānāṭakasya pratimānāṭakayoḥ pratimānāṭakānām
Locativepratimānāṭake pratimānāṭakayoḥ pratimānāṭakeṣu

Compound pratimānāṭaka -

Adverb -pratimānāṭakam -pratimānāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria