Declension table of pratilābha

Deva

MasculineSingularDualPlural
Nominativepratilābhaḥ pratilābhau pratilābhāḥ
Vocativepratilābha pratilābhau pratilābhāḥ
Accusativepratilābham pratilābhau pratilābhān
Instrumentalpratilābhena pratilābhābhyām pratilābhaiḥ pratilābhebhiḥ
Dativepratilābhāya pratilābhābhyām pratilābhebhyaḥ
Ablativepratilābhāt pratilābhābhyām pratilābhebhyaḥ
Genitivepratilābhasya pratilābhayoḥ pratilābhānām
Locativepratilābhe pratilābhayoḥ pratilābheṣu

Compound pratilābha -

Adverb -pratilābham -pratilābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria