Declension table of pratikṣipta

Deva

MasculineSingularDualPlural
Nominativepratikṣiptaḥ pratikṣiptau pratikṣiptāḥ
Vocativepratikṣipta pratikṣiptau pratikṣiptāḥ
Accusativepratikṣiptam pratikṣiptau pratikṣiptān
Instrumentalpratikṣiptena pratikṣiptābhyām pratikṣiptaiḥ pratikṣiptebhiḥ
Dativepratikṣiptāya pratikṣiptābhyām pratikṣiptebhyaḥ
Ablativepratikṣiptāt pratikṣiptābhyām pratikṣiptebhyaḥ
Genitivepratikṣiptasya pratikṣiptayoḥ pratikṣiptānām
Locativepratikṣipte pratikṣiptayoḥ pratikṣipteṣu

Compound pratikṣipta -

Adverb -pratikṣiptam -pratikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria