Declension table of pratikṣepaṇa

Deva

NeuterSingularDualPlural
Nominativepratikṣepaṇam pratikṣepaṇe pratikṣepaṇāni
Vocativepratikṣepaṇa pratikṣepaṇe pratikṣepaṇāni
Accusativepratikṣepaṇam pratikṣepaṇe pratikṣepaṇāni
Instrumentalpratikṣepaṇena pratikṣepaṇābhyām pratikṣepaṇaiḥ
Dativepratikṣepaṇāya pratikṣepaṇābhyām pratikṣepaṇebhyaḥ
Ablativepratikṣepaṇāt pratikṣepaṇābhyām pratikṣepaṇebhyaḥ
Genitivepratikṣepaṇasya pratikṣepaṇayoḥ pratikṣepaṇānām
Locativepratikṣepaṇe pratikṣepaṇayoḥ pratikṣepaṇeṣu

Compound pratikṣepaṇa -

Adverb -pratikṣepaṇam -pratikṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria