Declension table of pratijñāta

Deva

MasculineSingularDualPlural
Nominativepratijñātaḥ pratijñātau pratijñātāḥ
Vocativepratijñāta pratijñātau pratijñātāḥ
Accusativepratijñātam pratijñātau pratijñātān
Instrumentalpratijñātena pratijñātābhyām pratijñātaiḥ pratijñātebhiḥ
Dativepratijñātāya pratijñātābhyām pratijñātebhyaḥ
Ablativepratijñātāt pratijñātābhyām pratijñātebhyaḥ
Genitivepratijñātasya pratijñātayoḥ pratijñātānām
Locativepratijñāte pratijñātayoḥ pratijñāteṣu

Compound pratijñāta -

Adverb -pratijñātam -pratijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria