Declension table of pratītyasamutpāda

Deva

MasculineSingularDualPlural
Nominativepratītyasamutpādaḥ pratītyasamutpādau pratītyasamutpādāḥ
Vocativepratītyasamutpāda pratītyasamutpādau pratītyasamutpādāḥ
Accusativepratītyasamutpādam pratītyasamutpādau pratītyasamutpādān
Instrumentalpratītyasamutpādena pratītyasamutpādābhyām pratītyasamutpādaiḥ
Dativepratītyasamutpādāya pratītyasamutpādābhyām pratītyasamutpādebhyaḥ
Ablativepratītyasamutpādāt pratītyasamutpādābhyām pratītyasamutpādebhyaḥ
Genitivepratītyasamutpādasya pratītyasamutpādayoḥ pratītyasamutpādānām
Locativepratītyasamutpāde pratītyasamutpādayoḥ pratītyasamutpādeṣu

Compound pratītyasamutpāda -

Adverb -pratītyasamutpādam -pratītyasamutpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria