Declension table of pratītapadārtha

Deva

MasculineSingularDualPlural
Nominativepratītapadārthaḥ pratītapadārthau pratītapadārthāḥ
Vocativepratītapadārtha pratītapadārthau pratītapadārthāḥ
Accusativepratītapadārtham pratītapadārthau pratītapadārthān
Instrumentalpratītapadārthena pratītapadārthābhyām pratītapadārthaiḥ pratītapadārthebhiḥ
Dativepratītapadārthāya pratītapadārthābhyām pratītapadārthebhyaḥ
Ablativepratītapadārthāt pratītapadārthābhyām pratītapadārthebhyaḥ
Genitivepratītapadārthasya pratītapadārthayoḥ pratītapadārthānām
Locativepratītapadārthe pratītapadārthayoḥ pratītapadārtheṣu

Compound pratītapadārtha -

Adverb -pratītapadārtham -pratītapadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria