Declension table of pratīkanāṭaka

Deva

NeuterSingularDualPlural
Nominativepratīkanāṭakam pratīkanāṭake pratīkanāṭakāni
Vocativepratīkanāṭaka pratīkanāṭake pratīkanāṭakāni
Accusativepratīkanāṭakam pratīkanāṭake pratīkanāṭakāni
Instrumentalpratīkanāṭakena pratīkanāṭakābhyām pratīkanāṭakaiḥ
Dativepratīkanāṭakāya pratīkanāṭakābhyām pratīkanāṭakebhyaḥ
Ablativepratīkanāṭakāt pratīkanāṭakābhyām pratīkanāṭakebhyaḥ
Genitivepratīkanāṭakasya pratīkanāṭakayoḥ pratīkanāṭakānām
Locativepratīkanāṭake pratīkanāṭakayoḥ pratīkanāṭakeṣu

Compound pratīkanāṭaka -

Adverb -pratīkanāṭakam -pratīkanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria