Declension table of pratīkṣa

Deva

NeuterSingularDualPlural
Nominativepratīkṣam pratīkṣe pratīkṣāṇi
Vocativepratīkṣa pratīkṣe pratīkṣāṇi
Accusativepratīkṣam pratīkṣe pratīkṣāṇi
Instrumentalpratīkṣeṇa pratīkṣābhyām pratīkṣaiḥ
Dativepratīkṣāya pratīkṣābhyām pratīkṣebhyaḥ
Ablativepratīkṣāt pratīkṣābhyām pratīkṣebhyaḥ
Genitivepratīkṣasya pratīkṣayoḥ pratīkṣāṇām
Locativepratīkṣe pratīkṣayoḥ pratīkṣeṣu

Compound pratīkṣa -

Adverb -pratīkṣam -pratīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria