Declension table of pratihataraya

Deva

NeuterSingularDualPlural
Nominativepratihatarayam pratihataraye pratihatarayāṇi
Vocativepratihataraya pratihataraye pratihatarayāṇi
Accusativepratihatarayam pratihataraye pratihatarayāṇi
Instrumentalpratihatarayeṇa pratihatarayābhyām pratihatarayaiḥ
Dativepratihatarayāya pratihatarayābhyām pratihatarayebhyaḥ
Ablativepratihatarayāt pratihatarayābhyām pratihatarayebhyaḥ
Genitivepratihatarayasya pratihatarayayoḥ pratihatarayāṇām
Locativepratihataraye pratihatarayayoḥ pratihatarayeṣu

Compound pratihataraya -

Adverb -pratihatarayam -pratihatarayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria