Declension table of pratihṛta

Deva

MasculineSingularDualPlural
Nominativepratihṛtaḥ pratihṛtau pratihṛtāḥ
Vocativepratihṛta pratihṛtau pratihṛtāḥ
Accusativepratihṛtam pratihṛtau pratihṛtān
Instrumentalpratihṛtena pratihṛtābhyām pratihṛtaiḥ pratihṛtebhiḥ
Dativepratihṛtāya pratihṛtābhyām pratihṛtebhyaḥ
Ablativepratihṛtāt pratihṛtābhyām pratihṛtebhyaḥ
Genitivepratihṛtasya pratihṛtayoḥ pratihṛtānām
Locativepratihṛte pratihṛtayoḥ pratihṛteṣu

Compound pratihṛta -

Adverb -pratihṛtam -pratihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria