Declension table of pratigrahaṇa

Deva

NeuterSingularDualPlural
Nominativepratigrahaṇam pratigrahaṇe pratigrahaṇāni
Vocativepratigrahaṇa pratigrahaṇe pratigrahaṇāni
Accusativepratigrahaṇam pratigrahaṇe pratigrahaṇāni
Instrumentalpratigrahaṇena pratigrahaṇābhyām pratigrahaṇaiḥ
Dativepratigrahaṇāya pratigrahaṇābhyām pratigrahaṇebhyaḥ
Ablativepratigrahaṇāt pratigrahaṇābhyām pratigrahaṇebhyaḥ
Genitivepratigrahaṇasya pratigrahaṇayoḥ pratigrahaṇānām
Locativepratigrahaṇe pratigrahaṇayoḥ pratigrahaṇeṣu

Compound pratigrahaṇa -

Adverb -pratigrahaṇam -pratigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria