Declension table of pratigha

Deva

MasculineSingularDualPlural
Nominativepratighaḥ pratighau pratighāḥ
Vocativepratigha pratighau pratighāḥ
Accusativepratigham pratighau pratighān
Instrumentalpratighena pratighābhyām pratighaiḥ pratighebhiḥ
Dativepratighāya pratighābhyām pratighebhyaḥ
Ablativepratighāt pratighābhyām pratighebhyaḥ
Genitivepratighasya pratighayoḥ pratighānām
Locativepratighe pratighayoḥ pratigheṣu

Compound pratigha -

Adverb -pratigham -pratighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria