Declension table of pratigata

Deva

NeuterSingularDualPlural
Nominativepratigatam pratigate pratigatāni
Vocativepratigata pratigate pratigatāni
Accusativepratigatam pratigate pratigatāni
Instrumentalpratigatena pratigatābhyām pratigataiḥ
Dativepratigatāya pratigatābhyām pratigatebhyaḥ
Ablativepratigatāt pratigatābhyām pratigatebhyaḥ
Genitivepratigatasya pratigatayoḥ pratigatānām
Locativepratigate pratigatayoḥ pratigateṣu

Compound pratigata -

Adverb -pratigatam -pratigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria