Declension table of pratigata

Deva

MasculineSingularDualPlural
Nominativepratigataḥ pratigatau pratigatāḥ
Vocativepratigata pratigatau pratigatāḥ
Accusativepratigatam pratigatau pratigatān
Instrumentalpratigatena pratigatābhyām pratigataiḥ pratigatebhiḥ
Dativepratigatāya pratigatābhyām pratigatebhyaḥ
Ablativepratigatāt pratigatābhyām pratigatebhyaḥ
Genitivepratigatasya pratigatayoḥ pratigatānām
Locativepratigate pratigatayoḥ pratigateṣu

Compound pratigata -

Adverb -pratigatam -pratigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria