Declension table of pratigṛhya

Deva

NeuterSingularDualPlural
Nominativepratigṛhyam pratigṛhye pratigṛhyāṇi
Vocativepratigṛhya pratigṛhye pratigṛhyāṇi
Accusativepratigṛhyam pratigṛhye pratigṛhyāṇi
Instrumentalpratigṛhyeṇa pratigṛhyābhyām pratigṛhyaiḥ
Dativepratigṛhyāya pratigṛhyābhyām pratigṛhyebhyaḥ
Ablativepratigṛhyāt pratigṛhyābhyām pratigṛhyebhyaḥ
Genitivepratigṛhyasya pratigṛhyayoḥ pratigṛhyāṇām
Locativepratigṛhye pratigṛhyayoḥ pratigṛhyeṣu

Compound pratigṛhya -

Adverb -pratigṛhyam -pratigṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria