Declension table of pratidāna

Deva

NeuterSingularDualPlural
Nominativepratidānam pratidāne pratidānāni
Vocativepratidāna pratidāne pratidānāni
Accusativepratidānam pratidāne pratidānāni
Instrumentalpratidānena pratidānābhyām pratidānaiḥ
Dativepratidānāya pratidānābhyām pratidānebhyaḥ
Ablativepratidānāt pratidānābhyām pratidānebhyaḥ
Genitivepratidānasya pratidānayoḥ pratidānānām
Locativepratidāne pratidānayoḥ pratidāneṣu

Compound pratidāna -

Adverb -pratidānam -pratidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria