Declension table of praticchandaka

Deva

MasculineSingularDualPlural
Nominativepraticchandakaḥ praticchandakau praticchandakāḥ
Vocativepraticchandaka praticchandakau praticchandakāḥ
Accusativepraticchandakam praticchandakau praticchandakān
Instrumentalpraticchandakena praticchandakābhyām praticchandakaiḥ praticchandakebhiḥ
Dativepraticchandakāya praticchandakābhyām praticchandakebhyaḥ
Ablativepraticchandakāt praticchandakābhyām praticchandakebhyaḥ
Genitivepraticchandakasya praticchandakayoḥ praticchandakānām
Locativepraticchandake praticchandakayoḥ praticchandakeṣu

Compound praticchandaka -

Adverb -praticchandakam -praticchandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria