Declension table of pratibimbavat

Deva

NeuterSingularDualPlural
Nominativepratibimbavat pratibimbavantī pratibimbavatī pratibimbavanti
Vocativepratibimbavat pratibimbavantī pratibimbavatī pratibimbavanti
Accusativepratibimbavat pratibimbavantī pratibimbavatī pratibimbavanti
Instrumentalpratibimbavatā pratibimbavadbhyām pratibimbavadbhiḥ
Dativepratibimbavate pratibimbavadbhyām pratibimbavadbhyaḥ
Ablativepratibimbavataḥ pratibimbavadbhyām pratibimbavadbhyaḥ
Genitivepratibimbavataḥ pratibimbavatoḥ pratibimbavatām
Locativepratibimbavati pratibimbavatoḥ pratibimbavatsu

Adverb -pratibimbavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria