Declension table of pratibimbavat

Deva

MasculineSingularDualPlural
Nominativepratibimbavān pratibimbavantau pratibimbavantaḥ
Vocativepratibimbavan pratibimbavantau pratibimbavantaḥ
Accusativepratibimbavantam pratibimbavantau pratibimbavataḥ
Instrumentalpratibimbavatā pratibimbavadbhyām pratibimbavadbhiḥ
Dativepratibimbavate pratibimbavadbhyām pratibimbavadbhyaḥ
Ablativepratibimbavataḥ pratibimbavadbhyām pratibimbavadbhyaḥ
Genitivepratibimbavataḥ pratibimbavatoḥ pratibimbavatām
Locativepratibimbavati pratibimbavatoḥ pratibimbavatsu

Compound pratibimbavat -

Adverb -pratibimbavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria