Declension table of pratibimbavāda

Deva

MasculineSingularDualPlural
Nominativepratibimbavādaḥ pratibimbavādau pratibimbavādāḥ
Vocativepratibimbavāda pratibimbavādau pratibimbavādāḥ
Accusativepratibimbavādam pratibimbavādau pratibimbavādān
Instrumentalpratibimbavādena pratibimbavādābhyām pratibimbavādaiḥ pratibimbavādebhiḥ
Dativepratibimbavādāya pratibimbavādābhyām pratibimbavādebhyaḥ
Ablativepratibimbavādāt pratibimbavādābhyām pratibimbavādebhyaḥ
Genitivepratibimbavādasya pratibimbavādayoḥ pratibimbavādānām
Locativepratibimbavāde pratibimbavādayoḥ pratibimbavādeṣu

Compound pratibimbavāda -

Adverb -pratibimbavādam -pratibimbavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria