Declension table of pratibhū

Deva

MasculineSingularDualPlural
Nominativepratibhūḥ pratibhuvau pratibhuvaḥ
Vocativepratibhūḥ pratibhu pratibhuvau pratibhuvaḥ
Accusativepratibhuvam pratibhuvau pratibhuvaḥ
Instrumentalpratibhuvā pratibhūbhyām pratibhūbhiḥ
Dativepratibhuvai pratibhuve pratibhūbhyām pratibhūbhyaḥ
Ablativepratibhuvāḥ pratibhuvaḥ pratibhūbhyām pratibhūbhyaḥ
Genitivepratibhuvāḥ pratibhuvaḥ pratibhuvoḥ pratibhūnām pratibhuvām
Locativepratibhuvi pratibhuvām pratibhuvoḥ pratibhūṣu

Compound pratibhū -

Adverb -pratibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria