Declension table of pratibhāvat

Deva

MasculineSingularDualPlural
Nominativepratibhāvān pratibhāvantau pratibhāvantaḥ
Vocativepratibhāvan pratibhāvantau pratibhāvantaḥ
Accusativepratibhāvantam pratibhāvantau pratibhāvataḥ
Instrumentalpratibhāvatā pratibhāvadbhyām pratibhāvadbhiḥ
Dativepratibhāvate pratibhāvadbhyām pratibhāvadbhyaḥ
Ablativepratibhāvataḥ pratibhāvadbhyām pratibhāvadbhyaḥ
Genitivepratibhāvataḥ pratibhāvatoḥ pratibhāvatām
Locativepratibhāvati pratibhāvatoḥ pratibhāvatsu

Compound pratibhāvat -

Adverb -pratibhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria