Declension table of pratibhāsa

Deva

MasculineSingularDualPlural
Nominativepratibhāsaḥ pratibhāsau pratibhāsāḥ
Vocativepratibhāsa pratibhāsau pratibhāsāḥ
Accusativepratibhāsam pratibhāsau pratibhāsān
Instrumentalpratibhāsena pratibhāsābhyām pratibhāsaiḥ pratibhāsebhiḥ
Dativepratibhāsāya pratibhāsābhyām pratibhāsebhyaḥ
Ablativepratibhāsāt pratibhāsābhyām pratibhāsebhyaḥ
Genitivepratibhāsasya pratibhāsayoḥ pratibhāsānām
Locativepratibhāse pratibhāsayoḥ pratibhāseṣu

Compound pratibhāsa -

Adverb -pratibhāsam -pratibhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria