Declension table of pratibhānavat

Deva

NeuterSingularDualPlural
Nominativepratibhānavat pratibhānavantī pratibhānavatī pratibhānavanti
Vocativepratibhānavat pratibhānavantī pratibhānavatī pratibhānavanti
Accusativepratibhānavat pratibhānavantī pratibhānavatī pratibhānavanti
Instrumentalpratibhānavatā pratibhānavadbhyām pratibhānavadbhiḥ
Dativepratibhānavate pratibhānavadbhyām pratibhānavadbhyaḥ
Ablativepratibhānavataḥ pratibhānavadbhyām pratibhānavadbhyaḥ
Genitivepratibhānavataḥ pratibhānavatoḥ pratibhānavatām
Locativepratibhānavati pratibhānavatoḥ pratibhānavatsu

Adverb -pratibhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria