Declension table of pratibhānavat

Deva

MasculineSingularDualPlural
Nominativepratibhānavān pratibhānavantau pratibhānavantaḥ
Vocativepratibhānavan pratibhānavantau pratibhānavantaḥ
Accusativepratibhānavantam pratibhānavantau pratibhānavataḥ
Instrumentalpratibhānavatā pratibhānavadbhyām pratibhānavadbhiḥ
Dativepratibhānavate pratibhānavadbhyām pratibhānavadbhyaḥ
Ablativepratibhānavataḥ pratibhānavadbhyām pratibhānavadbhyaḥ
Genitivepratibhānavataḥ pratibhānavatoḥ pratibhānavatām
Locativepratibhānavati pratibhānavatoḥ pratibhānavatsu

Compound pratibhānavat -

Adverb -pratibhānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria