Declension table of pratibandhavat

Deva

MasculineSingularDualPlural
Nominativepratibandhavān pratibandhavantau pratibandhavantaḥ
Vocativepratibandhavan pratibandhavantau pratibandhavantaḥ
Accusativepratibandhavantam pratibandhavantau pratibandhavataḥ
Instrumentalpratibandhavatā pratibandhavadbhyām pratibandhavadbhiḥ
Dativepratibandhavate pratibandhavadbhyām pratibandhavadbhyaḥ
Ablativepratibandhavataḥ pratibandhavadbhyām pratibandhavadbhyaḥ
Genitivepratibandhavataḥ pratibandhavatoḥ pratibandhavatām
Locativepratibandhavati pratibandhavatoḥ pratibandhavatsu

Compound pratibandhavat -

Adverb -pratibandhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria