Declension table of pratibandhakatā

Deva

FeminineSingularDualPlural
Nominativepratibandhakatā pratibandhakate pratibandhakatāḥ
Vocativepratibandhakate pratibandhakate pratibandhakatāḥ
Accusativepratibandhakatām pratibandhakate pratibandhakatāḥ
Instrumentalpratibandhakatayā pratibandhakatābhyām pratibandhakatābhiḥ
Dativepratibandhakatāyai pratibandhakatābhyām pratibandhakatābhyaḥ
Ablativepratibandhakatāyāḥ pratibandhakatābhyām pratibandhakatābhyaḥ
Genitivepratibandhakatāyāḥ pratibandhakatayoḥ pratibandhakatānām
Locativepratibandhakatāyām pratibandhakatayoḥ pratibandhakatāsu

Adverb -pratibandhakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria